The Sanskrit Reader Companion

Show Summary of Solutions

Input: satyameva jayate nānṛtaṃ satyena panthā vitato devayānaḥ yenākramantyṛṣayo hyāptakāmā yatra tat satyasya paramaṃ nidhānam

Sentence: सत्यमेव जयते नानृतम् सत्येन पन्था विततः देवयानः येनाक्रमन्त्यृषयः ह्याप्तकामा यत्र तत् सत्यस्य परमम् निधानम्
सत्यम् एव जयते अनृतम् सत्येन पन्थाः विततः देव यानः येन आक्रमन्ति ऋषयः हि आप्त कामाः यत्र तत् सत्यस्य परमम् निधानम्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria